Declension table of agraja

Deva

MasculineSingularDualPlural
Nominativeagrajaḥ agrajau agrajāḥ
Vocativeagraja agrajau agrajāḥ
Accusativeagrajam agrajau agrajān
Instrumentalagrajena agrajābhyām agrajaiḥ agrajebhiḥ
Dativeagrajāya agrajābhyām agrajebhyaḥ
Ablativeagrajāt agrajābhyām agrajebhyaḥ
Genitiveagrajasya agrajayoḥ agrajānām
Locativeagraje agrajayoḥ agrajeṣu

Compound agraja -

Adverb -agrajam -agrajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria