Declension table of agrahāyaṇa

Deva

NeuterSingularDualPlural
Nominativeagrahāyaṇam agrahāyaṇe agrahāyaṇāni
Vocativeagrahāyaṇa agrahāyaṇe agrahāyaṇāni
Accusativeagrahāyaṇam agrahāyaṇe agrahāyaṇāni
Instrumentalagrahāyaṇena agrahāyaṇābhyām agrahāyaṇaiḥ
Dativeagrahāyaṇāya agrahāyaṇābhyām agrahāyaṇebhyaḥ
Ablativeagrahāyaṇāt agrahāyaṇābhyām agrahāyaṇebhyaḥ
Genitiveagrahāyaṇasya agrahāyaṇayoḥ agrahāyaṇānām
Locativeagrahāyaṇe agrahāyaṇayoḥ agrahāyaṇeṣu

Compound agrahāyaṇa -

Adverb -agrahāyaṇam -agrahāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria