Declension table of agrahāyaṇa

Deva

MasculineSingularDualPlural
Nominativeagrahāyaṇaḥ agrahāyaṇau agrahāyaṇāḥ
Vocativeagrahāyaṇa agrahāyaṇau agrahāyaṇāḥ
Accusativeagrahāyaṇam agrahāyaṇau agrahāyaṇān
Instrumentalagrahāyaṇena agrahāyaṇābhyām agrahāyaṇaiḥ agrahāyaṇebhiḥ
Dativeagrahāyaṇāya agrahāyaṇābhyām agrahāyaṇebhyaḥ
Ablativeagrahāyaṇāt agrahāyaṇābhyām agrahāyaṇebhyaḥ
Genitiveagrahāyaṇasya agrahāyaṇayoḥ agrahāyaṇānām
Locativeagrahāyaṇe agrahāyaṇayoḥ agrahāyaṇeṣu

Compound agrahāyaṇa -

Adverb -agrahāyaṇam -agrahāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria