Declension table of agrabhojana

Deva

NeuterSingularDualPlural
Nominativeagrabhojanam agrabhojane agrabhojanāni
Vocativeagrabhojana agrabhojane agrabhojanāni
Accusativeagrabhojanam agrabhojane agrabhojanāni
Instrumentalagrabhojanena agrabhojanābhyām agrabhojanaiḥ
Dativeagrabhojanāya agrabhojanābhyām agrabhojanebhyaḥ
Ablativeagrabhojanāt agrabhojanābhyām agrabhojanebhyaḥ
Genitiveagrabhojanasya agrabhojanayoḥ agrabhojanānām
Locativeagrabhojane agrabhojanayoḥ agrabhojaneṣu

Compound agrabhojana -

Adverb -agrabhojanam -agrabhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria