Declension table of agrabhojana

Deva

MasculineSingularDualPlural
Nominativeagrabhojanaḥ agrabhojanau agrabhojanāḥ
Vocativeagrabhojana agrabhojanau agrabhojanāḥ
Accusativeagrabhojanam agrabhojanau agrabhojanān
Instrumentalagrabhojanena agrabhojanābhyām agrabhojanaiḥ agrabhojanebhiḥ
Dativeagrabhojanāya agrabhojanābhyām agrabhojanebhyaḥ
Ablativeagrabhojanāt agrabhojanābhyām agrabhojanebhyaḥ
Genitiveagrabhojanasya agrabhojanayoḥ agrabhojanānām
Locativeagrabhojane agrabhojanayoḥ agrabhojaneṣu

Compound agrabhojana -

Adverb -agrabhojanam -agrabhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria