सुबन्तावली ?अग्रभण

Roma

नपुंसकम्एकद्विबहु
प्रथमाअग्रभणम् अग्रभणे अग्रभणानि
सम्बोधनम्अग्रभण अग्रभणे अग्रभणानि
द्वितीयाअग्रभणम् अग्रभणे अग्रभणानि
तृतीयाअग्रभणेन अग्रभणाभ्याम् अग्रभणैः
चतुर्थीअग्रभणाय अग्रभणाभ्याम् अग्रभणेभ्यः
पञ्चमीअग्रभणात् अग्रभणाभ्याम् अग्रभणेभ्यः
षष्ठीअग्रभणस्य अग्रभणयोः अग्रभणानाम्
सप्तमीअग्रभणे अग्रभणयोः अग्रभणेषु

समास अग्रभण

अव्यय ॰अग्रभणम् ॰अग्रभणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria