Declension table of agrāśana

Deva

NeuterSingularDualPlural
Nominativeagrāśanam agrāśane agrāśanāni
Vocativeagrāśana agrāśane agrāśanāni
Accusativeagrāśanam agrāśane agrāśanāni
Instrumentalagrāśanena agrāśanābhyām agrāśanaiḥ
Dativeagrāśanāya agrāśanābhyām agrāśanebhyaḥ
Ablativeagrāśanāt agrāśanābhyām agrāśanebhyaḥ
Genitiveagrāśanasya agrāśanayoḥ agrāśanānām
Locativeagrāśane agrāśanayoḥ agrāśaneṣu

Compound agrāśana -

Adverb -agrāśanam -agrāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria