Declension table of agnyādheya

Deva

NeuterSingularDualPlural
Nominativeagnyādheyam agnyādheye agnyādheyāni
Vocativeagnyādheya agnyādheye agnyādheyāni
Accusativeagnyādheyam agnyādheye agnyādheyāni
Instrumentalagnyādheyena agnyādheyābhyām agnyādheyaiḥ
Dativeagnyādheyāya agnyādheyābhyām agnyādheyebhyaḥ
Ablativeagnyādheyāt agnyādheyābhyām agnyādheyebhyaḥ
Genitiveagnyādheyasya agnyādheyayoḥ agnyādheyānām
Locativeagnyādheye agnyādheyayoḥ agnyādheyeṣu

Compound agnyādheya -

Adverb -agnyādheyam -agnyādheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria