Declension table of agnyādhāna

Deva

NeuterSingularDualPlural
Nominativeagnyādhānam agnyādhāne agnyādhānāni
Vocativeagnyādhāna agnyādhāne agnyādhānāni
Accusativeagnyādhānam agnyādhāne agnyādhānāni
Instrumentalagnyādhānena agnyādhānābhyām agnyādhānaiḥ
Dativeagnyādhānāya agnyādhānābhyām agnyādhānebhyaḥ
Ablativeagnyādhānāt agnyādhānābhyām agnyādhānebhyaḥ
Genitiveagnyādhānasya agnyādhānayoḥ agnyādhānānām
Locativeagnyādhāne agnyādhānayoḥ agnyādhāneṣu

Compound agnyādhāna -

Adverb -agnyādhānam -agnyādhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria