Declension table of agniśikha

Deva

MasculineSingularDualPlural
Nominativeagniśikhaḥ agniśikhau agniśikhāḥ
Vocativeagniśikha agniśikhau agniśikhāḥ
Accusativeagniśikham agniśikhau agniśikhān
Instrumentalagniśikhena agniśikhābhyām agniśikhaiḥ agniśikhebhiḥ
Dativeagniśikhāya agniśikhābhyām agniśikhebhyaḥ
Ablativeagniśikhāt agniśikhābhyām agniśikhebhyaḥ
Genitiveagniśikhasya agniśikhayoḥ agniśikhānām
Locativeagniśikhe agniśikhayoḥ agniśikheṣu

Compound agniśikha -

Adverb -agniśikham -agniśikhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria