Declension table of agniśaraṇa

Deva

NeuterSingularDualPlural
Nominativeagniśaraṇam agniśaraṇe agniśaraṇāni
Vocativeagniśaraṇa agniśaraṇe agniśaraṇāni
Accusativeagniśaraṇam agniśaraṇe agniśaraṇāni
Instrumentalagniśaraṇena agniśaraṇābhyām agniśaraṇaiḥ
Dativeagniśaraṇāya agniśaraṇābhyām agniśaraṇebhyaḥ
Ablativeagniśaraṇāt agniśaraṇābhyām agniśaraṇebhyaḥ
Genitiveagniśaraṇasya agniśaraṇayoḥ agniśaraṇānām
Locativeagniśaraṇe agniśaraṇayoḥ agniśaraṇeṣu

Compound agniśaraṇa -

Adverb -agniśaraṇam -agniśaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria