Declension table of agnivāyu

Deva

MasculineSingularDualPlural
Nominativeagnivāyuḥ agnivāyū agnivāyavaḥ
Vocativeagnivāyo agnivāyū agnivāyavaḥ
Accusativeagnivāyum agnivāyū agnivāyūn
Instrumentalagnivāyunā agnivāyubhyām agnivāyubhiḥ
Dativeagnivāyave agnivāyubhyām agnivāyubhyaḥ
Ablativeagnivāyoḥ agnivāyubhyām agnivāyubhyaḥ
Genitiveagnivāyoḥ agnivāyvoḥ agnivāyūnām
Locativeagnivāyau agnivāyvoḥ agnivāyuṣu

Compound agnivāyu -

Adverb -agnivāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria