Declension table of agnivaṃśa

Deva

MasculineSingularDualPlural
Nominativeagnivaṃśaḥ agnivaṃśau agnivaṃśāḥ
Vocativeagnivaṃśa agnivaṃśau agnivaṃśāḥ
Accusativeagnivaṃśam agnivaṃśau agnivaṃśān
Instrumentalagnivaṃśena agnivaṃśābhyām agnivaṃśaiḥ agnivaṃśebhiḥ
Dativeagnivaṃśāya agnivaṃśābhyām agnivaṃśebhyaḥ
Ablativeagnivaṃśāt agnivaṃśābhyām agnivaṃśebhyaḥ
Genitiveagnivaṃśasya agnivaṃśayoḥ agnivaṃśānām
Locativeagnivaṃśe agnivaṃśayoḥ agnivaṃśeṣu

Compound agnivaṃśa -

Adverb -agnivaṃśam -agnivaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria