Declension table of agnistoka

Deva

MasculineSingularDualPlural
Nominativeagnistokaḥ agnistokau agnistokāḥ
Vocativeagnistoka agnistokau agnistokāḥ
Accusativeagnistokam agnistokau agnistokān
Instrumentalagnistokena agnistokābhyām agnistokaiḥ agnistokebhiḥ
Dativeagnistokāya agnistokābhyām agnistokebhyaḥ
Ablativeagnistokāt agnistokābhyām agnistokebhyaḥ
Genitiveagnistokasya agnistokayoḥ agnistokānām
Locativeagnistoke agnistokayoḥ agnistokeṣu

Compound agnistoka -

Adverb -agnistokam -agnistokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria