Declension table of agnisaṃvartaka

Deva

MasculineSingularDualPlural
Nominativeagnisaṃvartakaḥ agnisaṃvartakau agnisaṃvartakāḥ
Vocativeagnisaṃvartaka agnisaṃvartakau agnisaṃvartakāḥ
Accusativeagnisaṃvartakam agnisaṃvartakau agnisaṃvartakān
Instrumentalagnisaṃvartakena agnisaṃvartakābhyām agnisaṃvartakaiḥ agnisaṃvartakebhiḥ
Dativeagnisaṃvartakāya agnisaṃvartakābhyām agnisaṃvartakebhyaḥ
Ablativeagnisaṃvartakāt agnisaṃvartakābhyām agnisaṃvartakebhyaḥ
Genitiveagnisaṃvartakasya agnisaṃvartakayoḥ agnisaṃvartakānām
Locativeagnisaṃvartake agnisaṃvartakayoḥ agnisaṃvartakeṣu

Compound agnisaṃvartaka -

Adverb -agnisaṃvartakam -agnisaṃvartakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria