Declension table of agnipurāṇa

Deva

NeuterSingularDualPlural
Nominativeagnipurāṇam agnipurāṇe agnipurāṇāni
Vocativeagnipurāṇa agnipurāṇe agnipurāṇāni
Accusativeagnipurāṇam agnipurāṇe agnipurāṇāni
Instrumentalagnipurāṇena agnipurāṇābhyām agnipurāṇaiḥ
Dativeagnipurāṇāya agnipurāṇābhyām agnipurāṇebhyaḥ
Ablativeagnipurāṇāt agnipurāṇābhyām agnipurāṇebhyaḥ
Genitiveagnipurāṇasya agnipurāṇayoḥ agnipurāṇānām
Locativeagnipurāṇe agnipurāṇayoḥ agnipurāṇeṣu

Compound agnipurāṇa -

Adverb -agnipurāṇam -agnipurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria