सुबन्तावली ?अग्निप्रायश्चित्ति

Roma

स्त्रीएकद्विबहु
प्रथमाअग्निप्रायश्चित्तिः अग्निप्रायश्चित्ती अग्निप्रायश्चित्तयः
सम्बोधनम्अग्निप्रायश्चित्ते अग्निप्रायश्चित्ती अग्निप्रायश्चित्तयः
द्वितीयाअग्निप्रायश्चित्तिम् अग्निप्रायश्चित्ती अग्निप्रायश्चित्तीः
तृतीयाअग्निप्रायश्चित्त्या अग्निप्रायश्चित्तिभ्याम् अग्निप्रायश्चित्तिभिः
चतुर्थीअग्निप्रायश्चित्त्यै अग्निप्रायश्चित्तये अग्निप्रायश्चित्तिभ्याम् अग्निप्रायश्चित्तिभ्यः
पञ्चमीअग्निप्रायश्चित्त्याः अग्निप्रायश्चित्तेः अग्निप्रायश्चित्तिभ्याम् अग्निप्रायश्चित्तिभ्यः
षष्ठीअग्निप्रायश्चित्त्याः अग्निप्रायश्चित्तेः अग्निप्रायश्चित्त्योः अग्निप्रायश्चित्तीनाम्
सप्तमीअग्निप्रायश्चित्त्याम् अग्निप्रायश्चित्तौ अग्निप्रायश्चित्त्योः अग्निप्रायश्चित्तिषु

समास अग्निप्रायश्चित्ति

अव्यय ॰अग्निप्रायश्चित्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria