सुबन्तावली ?अग्निप्रायश्चित्त

Roma

नपुंसकम्एकद्विबहु
प्रथमाअग्निप्रायश्चित्तम् अग्निप्रायश्चित्ते अग्निप्रायश्चित्तानि
सम्बोधनम्अग्निप्रायश्चित्त अग्निप्रायश्चित्ते अग्निप्रायश्चित्तानि
द्वितीयाअग्निप्रायश्चित्तम् अग्निप्रायश्चित्ते अग्निप्रायश्चित्तानि
तृतीयाअग्निप्रायश्चित्तेन अग्निप्रायश्चित्ताभ्याम् अग्निप्रायश्चित्तैः
चतुर्थीअग्निप्रायश्चित्ताय अग्निप्रायश्चित्ताभ्याम् अग्निप्रायश्चित्तेभ्यः
पञ्चमीअग्निप्रायश्चित्तात् अग्निप्रायश्चित्ताभ्याम् अग्निप्रायश्चित्तेभ्यः
षष्ठीअग्निप्रायश्चित्तस्य अग्निप्रायश्चित्तयोः अग्निप्रायश्चित्तानाम्
सप्तमीअग्निप्रायश्चित्ते अग्निप्रायश्चित्तयोः अग्निप्रायश्चित्तेषु

समास अग्निप्रायश्चित्त

अव्यय ॰अग्निप्रायश्चित्तम् ॰अग्निप्रायश्चित्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria