Declension table of agnikṣetropadhāna

Deva

NeuterSingularDualPlural
Nominativeagnikṣetropadhānam agnikṣetropadhāne agnikṣetropadhānāni
Vocativeagnikṣetropadhāna agnikṣetropadhāne agnikṣetropadhānāni
Accusativeagnikṣetropadhānam agnikṣetropadhāne agnikṣetropadhānāni
Instrumentalagnikṣetropadhānena agnikṣetropadhānābhyām agnikṣetropadhānaiḥ
Dativeagnikṣetropadhānāya agnikṣetropadhānābhyām agnikṣetropadhānebhyaḥ
Ablativeagnikṣetropadhānāt agnikṣetropadhānābhyām agnikṣetropadhānebhyaḥ
Genitiveagnikṣetropadhānasya agnikṣetropadhānayoḥ agnikṣetropadhānānām
Locativeagnikṣetropadhāne agnikṣetropadhānayoḥ agnikṣetropadhāneṣu

Compound agnikṣetropadhāna -

Adverb -agnikṣetropadhānam -agnikṣetropadhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria