Declension table of agnikṣetra

Deva

NeuterSingularDualPlural
Nominativeagnikṣetram agnikṣetre agnikṣetrāṇi
Vocativeagnikṣetra agnikṣetre agnikṣetrāṇi
Accusativeagnikṣetram agnikṣetre agnikṣetrāṇi
Instrumentalagnikṣetreṇa agnikṣetrābhyām agnikṣetraiḥ
Dativeagnikṣetrāya agnikṣetrābhyām agnikṣetrebhyaḥ
Ablativeagnikṣetrāt agnikṣetrābhyām agnikṣetrebhyaḥ
Genitiveagnikṣetrasya agnikṣetrayoḥ agnikṣetrāṇām
Locativeagnikṣetre agnikṣetrayoḥ agnikṣetreṣu

Compound agnikṣetra -

Adverb -agnikṣetram -agnikṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria