सुबन्तावली ?अग्निज्येष्ठ

Roma

पुमान्एकद्विबहु
प्रथमाअग्निज्येष्ठः अग्निज्येष्ठौ अग्निज्येष्ठाः
सम्बोधनम्अग्निज्येष्ठ अग्निज्येष्ठौ अग्निज्येष्ठाः
द्वितीयाअग्निज्येष्ठम् अग्निज्येष्ठौ अग्निज्येष्ठान्
तृतीयाअग्निज्येष्ठेन अग्निज्येष्ठाभ्याम् अग्निज्येष्ठैः अग्निज्येष्ठेभिः
चतुर्थीअग्निज्येष्ठाय अग्निज्येष्ठाभ्याम् अग्निज्येष्ठेभ्यः
पञ्चमीअग्निज्येष्ठात् अग्निज्येष्ठाभ्याम् अग्निज्येष्ठेभ्यः
षष्ठीअग्निज्येष्ठस्य अग्निज्येष्ठयोः अग्निज्येष्ठानाम्
सप्तमीअग्निज्येष्ठे अग्निज्येष्ठयोः अग्निज्येष्ठेषु

समास अग्निज्येष्ठ

अव्यय ॰अग्निज्येष्ठम् ॰अग्निज्येष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria