सुबन्तावली ?अग्नीषोमीययाग

Roma

पुमान्एकद्विबहु
प्रथमाअग्नीषोमीययागः अग्नीषोमीययागौ अग्नीषोमीययागाः
सम्बोधनम्अग्नीषोमीययाग अग्नीषोमीययागौ अग्नीषोमीययागाः
द्वितीयाअग्नीषोमीययागम् अग्नीषोमीययागौ अग्नीषोमीययागान्
तृतीयाअग्नीषोमीययागेण अग्नीषोमीययागाभ्याम् अग्नीषोमीययागैः अग्नीषोमीययागेभिः
चतुर्थीअग्नीषोमीययागाय अग्नीषोमीययागाभ्याम् अग्नीषोमीययागेभ्यः
पञ्चमीअग्नीषोमीययागात् अग्नीषोमीययागाभ्याम् अग्नीषोमीययागेभ्यः
षष्ठीअग्नीषोमीययागस्य अग्नीषोमीययागयोः अग्नीषोमीययागाणाम्
सप्तमीअग्नीषोमीययागे अग्नीषोमीययागयोः अग्नीषोमीययागेषु

समास अग्नीषोमीययाग

अव्यय ॰अग्नीषोमीययागम् ॰अग्नीषोमीययागात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria