सुबन्तावली ?अग्नीषोमीयपश्वनुष्ठान

Roma

नपुंसकम्एकद्विबहु
प्रथमाअग्नीषोमीयपश्वनुष्ठानम् अग्नीषोमीयपश्वनुष्ठाने अग्नीषोमीयपश्वनुष्ठानानि
सम्बोधनम्अग्नीषोमीयपश्वनुष्ठान अग्नीषोमीयपश्वनुष्ठाने अग्नीषोमीयपश्वनुष्ठानानि
द्वितीयाअग्नीषोमीयपश्वनुष्ठानम् अग्नीषोमीयपश्वनुष्ठाने अग्नीषोमीयपश्वनुष्ठानानि
तृतीयाअग्नीषोमीयपश्वनुष्ठानेन अग्नीषोमीयपश्वनुष्ठानाभ्याम् अग्नीषोमीयपश्वनुष्ठानैः
चतुर्थीअग्नीषोमीयपश्वनुष्ठानाय अग्नीषोमीयपश्वनुष्ठानाभ्याम् अग्नीषोमीयपश्वनुष्ठानेभ्यः
पञ्चमीअग्नीषोमीयपश्वनुष्ठानात् अग्नीषोमीयपश्वनुष्ठानाभ्याम् अग्नीषोमीयपश्वनुष्ठानेभ्यः
षष्ठीअग्नीषोमीयपश्वनुष्ठानस्य अग्नीषोमीयपश्वनुष्ठानयोः अग्नीषोमीयपश्वनुष्ठानानाम्
सप्तमीअग्नीषोमीयपश्वनुष्ठाने अग्नीषोमीयपश्वनुष्ठानयोः अग्नीषोमीयपश्वनुष्ठानेषु

समास अग्नीषोमीयपश्वनुष्ठान

अव्यय ॰अग्नीषोमीयपश्वनुष्ठानम् ॰अग्नीषोमीयपश्वनुष्ठानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria