सुबन्तावली ?अग्नीषोमीयपशु

Roma

पुमान्एकद्विबहु
प्रथमाअग्नीषोमीयपशुः अग्नीषोमीयपशू अग्नीषोमीयपशवः
सम्बोधनम्अग्नीषोमीयपशो अग्नीषोमीयपशू अग्नीषोमीयपशवः
द्वितीयाअग्नीषोमीयपशुम् अग्नीषोमीयपशू अग्नीषोमीयपशून्
तृतीयाअग्नीषोमीयपशुना अग्नीषोमीयपशुभ्याम् अग्नीषोमीयपशुभिः
चतुर्थीअग्नीषोमीयपशवे अग्नीषोमीयपशुभ्याम् अग्नीषोमीयपशुभ्यः
पञ्चमीअग्नीषोमीयपशोः अग्नीषोमीयपशुभ्याम् अग्नीषोमीयपशुभ्यः
षष्ठीअग्नीषोमीयपशोः अग्नीषोमीयपश्वोः अग्नीषोमीयपशूनाम्
सप्तमीअग्नीषोमीयपशौ अग्नीषोमीयपश्वोः अग्नीषोमीयपशुषु

समास अग्नीषोमीयपशु

अव्यय ॰अग्नीषोमीयपशु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria