Declension table of agnīṣomīya

Deva

MasculineSingularDualPlural
Nominativeagnīṣomīyaḥ agnīṣomīyau agnīṣomīyāḥ
Vocativeagnīṣomīya agnīṣomīyau agnīṣomīyāḥ
Accusativeagnīṣomīyam agnīṣomīyau agnīṣomīyān
Instrumentalagnīṣomīyeṇa agnīṣomīyābhyām agnīṣomīyaiḥ agnīṣomīyebhiḥ
Dativeagnīṣomīyāya agnīṣomīyābhyām agnīṣomīyebhyaḥ
Ablativeagnīṣomīyāt agnīṣomīyābhyām agnīṣomīyebhyaḥ
Genitiveagnīṣomīyasya agnīṣomīyayoḥ agnīṣomīyāṇām
Locativeagnīṣomīye agnīṣomīyayoḥ agnīṣomīyeṣu

Compound agnīṣomīya -

Adverb -agnīṣomīyam -agnīṣomīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria