Declension table of agnīṣoma

Deva

MasculineSingularDualPlural
Nominativeagnīṣomaḥ agnīṣomau agnīṣomāḥ
Vocativeagnīṣoma agnīṣomau agnīṣomāḥ
Accusativeagnīṣomam agnīṣomau agnīṣomān
Instrumentalagnīṣomeṇa agnīṣomābhyām agnīṣomaiḥ agnīṣomebhiḥ
Dativeagnīṣomāya agnīṣomābhyām agnīṣomebhyaḥ
Ablativeagnīṣomāt agnīṣomābhyām agnīṣomebhyaḥ
Genitiveagnīṣomasya agnīṣomayoḥ agnīṣomāṇām
Locativeagnīṣome agnīṣomayoḥ agnīṣomeṣu

Compound agnīṣoma -

Adverb -agnīṣomam -agnīṣomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria