Declension table of ?agnihotriṇī

Deva

FeminineSingularDualPlural
Nominativeagnihotriṇī agnihotriṇyau agnihotriṇyaḥ
Vocativeagnihotriṇi agnihotriṇyau agnihotriṇyaḥ
Accusativeagnihotriṇīm agnihotriṇyau agnihotriṇīḥ
Instrumentalagnihotriṇyā agnihotriṇībhyām agnihotriṇībhiḥ
Dativeagnihotriṇyai agnihotriṇībhyām agnihotriṇībhyaḥ
Ablativeagnihotriṇyāḥ agnihotriṇībhyām agnihotriṇībhyaḥ
Genitiveagnihotriṇyāḥ agnihotriṇyoḥ agnihotriṇīnām
Locativeagnihotriṇyām agnihotriṇyoḥ agnihotriṇīṣu

Compound agnihotriṇi - agnihotriṇī -

Adverb -agnihotriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria