Declension table of ?agnidūtā

Deva

FeminineSingularDualPlural
Nominativeagnidūtā agnidūte agnidūtāḥ
Vocativeagnidūte agnidūte agnidūtāḥ
Accusativeagnidūtām agnidūte agnidūtāḥ
Instrumentalagnidūtayā agnidūtābhyām agnidūtābhiḥ
Dativeagnidūtāyai agnidūtābhyām agnidūtābhyaḥ
Ablativeagnidūtāyāḥ agnidūtābhyām agnidūtābhyaḥ
Genitiveagnidūtāyāḥ agnidūtayoḥ agnidūtānām
Locativeagnidūtāyām agnidūtayoḥ agnidūtāsu

Adverb -agnidūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria