Declension table of agnidūta

Deva

NeuterSingularDualPlural
Nominativeagnidūtam agnidūte agnidūtāni
Vocativeagnidūta agnidūte agnidūtāni
Accusativeagnidūtam agnidūte agnidūtāni
Instrumentalagnidūtena agnidūtābhyām agnidūtaiḥ
Dativeagnidūtāya agnidūtābhyām agnidūtebhyaḥ
Ablativeagnidūtāt agnidūtābhyām agnidūtebhyaḥ
Genitiveagnidūtasya agnidūtayoḥ agnidūtānām
Locativeagnidūte agnidūtayoḥ agnidūteṣu

Compound agnidūta -

Adverb -agnidūtam -agnidūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria