Declension table of agnidūta

Deva

MasculineSingularDualPlural
Nominativeagnidūtaḥ agnidūtau agnidūtāḥ
Vocativeagnidūta agnidūtau agnidūtāḥ
Accusativeagnidūtam agnidūtau agnidūtān
Instrumentalagnidūtena agnidūtābhyām agnidūtaiḥ agnidūtebhiḥ
Dativeagnidūtāya agnidūtābhyām agnidūtebhyaḥ
Ablativeagnidūtāt agnidūtābhyām agnidūtebhyaḥ
Genitiveagnidūtasya agnidūtayoḥ agnidūtānām
Locativeagnidūte agnidūtayoḥ agnidūteṣu

Compound agnidūta -

Adverb -agnidūtam -agnidūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria