Declension table of agnidagdha

Deva

NeuterSingularDualPlural
Nominativeagnidagdham agnidagdhe agnidagdhāni
Vocativeagnidagdha agnidagdhe agnidagdhāni
Accusativeagnidagdham agnidagdhe agnidagdhāni
Instrumentalagnidagdhena agnidagdhābhyām agnidagdhaiḥ
Dativeagnidagdhāya agnidagdhābhyām agnidagdhebhyaḥ
Ablativeagnidagdhāt agnidagdhābhyām agnidagdhebhyaḥ
Genitiveagnidagdhasya agnidagdhayoḥ agnidagdhānām
Locativeagnidagdhe agnidagdhayoḥ agnidagdheṣu

Compound agnidagdha -

Adverb -agnidagdham -agnidagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria