Declension table of ?aghyamāna

Deva

NeuterSingularDualPlural
Nominativeaghyamānam aghyamāne aghyamānāni
Vocativeaghyamāna aghyamāne aghyamānāni
Accusativeaghyamānam aghyamāne aghyamānāni
Instrumentalaghyamānena aghyamānābhyām aghyamānaiḥ
Dativeaghyamānāya aghyamānābhyām aghyamānebhyaḥ
Ablativeaghyamānāt aghyamānābhyām aghyamānebhyaḥ
Genitiveaghyamānasya aghyamānayoḥ aghyamānānām
Locativeaghyamāne aghyamānayoḥ aghyamāneṣu

Compound aghyamāna -

Adverb -aghyamānam -aghyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria