Declension table of ?aghoracakṣuṣī

Deva

FeminineSingularDualPlural
Nominativeaghoracakṣuṣī aghoracakṣuṣyau aghoracakṣuṣyaḥ
Vocativeaghoracakṣuṣi aghoracakṣuṣyau aghoracakṣuṣyaḥ
Accusativeaghoracakṣuṣīm aghoracakṣuṣyau aghoracakṣuṣīḥ
Instrumentalaghoracakṣuṣyā aghoracakṣuṣībhyām aghoracakṣuṣībhiḥ
Dativeaghoracakṣuṣyai aghoracakṣuṣībhyām aghoracakṣuṣībhyaḥ
Ablativeaghoracakṣuṣyāḥ aghoracakṣuṣībhyām aghoracakṣuṣībhyaḥ
Genitiveaghoracakṣuṣyāḥ aghoracakṣuṣyoḥ aghoracakṣuṣīṇām
Locativeaghoracakṣuṣyām aghoracakṣuṣyoḥ aghoracakṣuṣīṣu

Compound aghoracakṣuṣi - aghoracakṣuṣī -

Adverb -aghoracakṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria