Declension table of ?aghitavatī

Deva

FeminineSingularDualPlural
Nominativeaghitavatī aghitavatyau aghitavatyaḥ
Vocativeaghitavati aghitavatyau aghitavatyaḥ
Accusativeaghitavatīm aghitavatyau aghitavatīḥ
Instrumentalaghitavatyā aghitavatībhyām aghitavatībhiḥ
Dativeaghitavatyai aghitavatībhyām aghitavatībhyaḥ
Ablativeaghitavatyāḥ aghitavatībhyām aghitavatībhyaḥ
Genitiveaghitavatyāḥ aghitavatyoḥ aghitavatīnām
Locativeaghitavatyām aghitavatyoḥ aghitavatīṣu

Compound aghitavati - aghitavatī -

Adverb -aghitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria