Declension table of ?aghitavat

Deva

NeuterSingularDualPlural
Nominativeaghitavat aghitavantī aghitavatī aghitavanti
Vocativeaghitavat aghitavantī aghitavatī aghitavanti
Accusativeaghitavat aghitavantī aghitavatī aghitavanti
Instrumentalaghitavatā aghitavadbhyām aghitavadbhiḥ
Dativeaghitavate aghitavadbhyām aghitavadbhyaḥ
Ablativeaghitavataḥ aghitavadbhyām aghitavadbhyaḥ
Genitiveaghitavataḥ aghitavatoḥ aghitavatām
Locativeaghitavati aghitavatoḥ aghitavatsu

Adverb -aghitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria