Declension table of ?aghitavat

Deva

MasculineSingularDualPlural
Nominativeaghitavān aghitavantau aghitavantaḥ
Vocativeaghitavan aghitavantau aghitavantaḥ
Accusativeaghitavantam aghitavantau aghitavataḥ
Instrumentalaghitavatā aghitavadbhyām aghitavadbhiḥ
Dativeaghitavate aghitavadbhyām aghitavadbhyaḥ
Ablativeaghitavataḥ aghitavadbhyām aghitavadbhyaḥ
Genitiveaghitavataḥ aghitavatoḥ aghitavatām
Locativeaghitavati aghitavatoḥ aghitavatsu

Compound aghitavat -

Adverb -aghitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria