Declension table of ?aghitā

Deva

FeminineSingularDualPlural
Nominativeaghitā aghite aghitāḥ
Vocativeaghite aghite aghitāḥ
Accusativeaghitām aghite aghitāḥ
Instrumentalaghitayā aghitābhyām aghitābhiḥ
Dativeaghitāyai aghitābhyām aghitābhyaḥ
Ablativeaghitāyāḥ aghitābhyām aghitābhyaḥ
Genitiveaghitāyāḥ aghitayoḥ aghitānām
Locativeaghitāyām aghitayoḥ aghitāsu

Adverb -aghitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria