Declension table of ?aghita

Deva

NeuterSingularDualPlural
Nominativeaghitam aghite aghitāni
Vocativeaghita aghite aghitāni
Accusativeaghitam aghite aghitāni
Instrumentalaghitena aghitābhyām aghitaiḥ
Dativeaghitāya aghitābhyām aghitebhyaḥ
Ablativeaghitāt aghitābhyām aghitebhyaḥ
Genitiveaghitasya aghitayoḥ aghitānām
Locativeaghite aghitayoḥ aghiteṣu

Compound aghita -

Adverb -aghitam -aghitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria