Declension table of ?aghita

Deva

MasculineSingularDualPlural
Nominativeaghitaḥ aghitau aghitāḥ
Vocativeaghita aghitau aghitāḥ
Accusativeaghitam aghitau aghitān
Instrumentalaghitena aghitābhyām aghitaiḥ aghitebhiḥ
Dativeaghitāya aghitābhyām aghitebhyaḥ
Ablativeaghitāt aghitābhyām aghitebhyaḥ
Genitiveaghitasya aghitayoḥ aghitānām
Locativeaghite aghitayoḥ aghiteṣu

Compound aghita -

Adverb -aghitam -aghitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria