सुबन्तावली ?अघशंसहन्

Roma

पुमान्एकद्विबहु
प्रथमाअघशंसहा अघशंसहनौ अघशंसहनः
सम्बोधनम्अघशंसहन् अघशंसहनौ अघशंसहनः
द्वितीयाअघशंसहनम् अघशंसहनौ अघशंसघ्नः
तृतीयाअघशंसघ्ना अघशंसहभ्याम् अघशंसहभिः
चतुर्थीअघशंसघ्ने अघशंसहभ्याम् अघशंसहभ्यः
पञ्चमीअघशंसघ्नः अघशंसहभ्याम् अघशंसहभ्यः
षष्ठीअघशंसघ्नः अघशंसघ्नोः अघशंसघ्नाम्
सप्तमीअघशंसहनि अघशंसघ्नि अघशंसघ्नोः अघशंसहसु

अव्यय ॰अघशंसहनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria