Declension table of ?aghayitavya

Deva

NeuterSingularDualPlural
Nominativeaghayitavyam aghayitavye aghayitavyāni
Vocativeaghayitavya aghayitavye aghayitavyāni
Accusativeaghayitavyam aghayitavye aghayitavyāni
Instrumentalaghayitavyena aghayitavyābhyām aghayitavyaiḥ
Dativeaghayitavyāya aghayitavyābhyām aghayitavyebhyaḥ
Ablativeaghayitavyāt aghayitavyābhyām aghayitavyebhyaḥ
Genitiveaghayitavyasya aghayitavyayoḥ aghayitavyānām
Locativeaghayitavye aghayitavyayoḥ aghayitavyeṣu

Compound aghayitavya -

Adverb -aghayitavyam -aghayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria