Declension table of ?aghayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeaghayiṣyantī aghayiṣyantyau aghayiṣyantyaḥ
Vocativeaghayiṣyanti aghayiṣyantyau aghayiṣyantyaḥ
Accusativeaghayiṣyantīm aghayiṣyantyau aghayiṣyantīḥ
Instrumentalaghayiṣyantyā aghayiṣyantībhyām aghayiṣyantībhiḥ
Dativeaghayiṣyantyai aghayiṣyantībhyām aghayiṣyantībhyaḥ
Ablativeaghayiṣyantyāḥ aghayiṣyantībhyām aghayiṣyantībhyaḥ
Genitiveaghayiṣyantyāḥ aghayiṣyantyoḥ aghayiṣyantīnām
Locativeaghayiṣyantyām aghayiṣyantyoḥ aghayiṣyantīṣu

Compound aghayiṣyanti - aghayiṣyantī -

Adverb -aghayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria