Declension table of ?aghayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeaghayiṣyamāṇā aghayiṣyamāṇe aghayiṣyamāṇāḥ
Vocativeaghayiṣyamāṇe aghayiṣyamāṇe aghayiṣyamāṇāḥ
Accusativeaghayiṣyamāṇām aghayiṣyamāṇe aghayiṣyamāṇāḥ
Instrumentalaghayiṣyamāṇayā aghayiṣyamāṇābhyām aghayiṣyamāṇābhiḥ
Dativeaghayiṣyamāṇāyai aghayiṣyamāṇābhyām aghayiṣyamāṇābhyaḥ
Ablativeaghayiṣyamāṇāyāḥ aghayiṣyamāṇābhyām aghayiṣyamāṇābhyaḥ
Genitiveaghayiṣyamāṇāyāḥ aghayiṣyamāṇayoḥ aghayiṣyamāṇānām
Locativeaghayiṣyamāṇāyām aghayiṣyamāṇayoḥ aghayiṣyamāṇāsu

Adverb -aghayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria