Declension table of ?aghayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeaghayiṣyamāṇam aghayiṣyamāṇe aghayiṣyamāṇāni
Vocativeaghayiṣyamāṇa aghayiṣyamāṇe aghayiṣyamāṇāni
Accusativeaghayiṣyamāṇam aghayiṣyamāṇe aghayiṣyamāṇāni
Instrumentalaghayiṣyamāṇena aghayiṣyamāṇābhyām aghayiṣyamāṇaiḥ
Dativeaghayiṣyamāṇāya aghayiṣyamāṇābhyām aghayiṣyamāṇebhyaḥ
Ablativeaghayiṣyamāṇāt aghayiṣyamāṇābhyām aghayiṣyamāṇebhyaḥ
Genitiveaghayiṣyamāṇasya aghayiṣyamāṇayoḥ aghayiṣyamāṇānām
Locativeaghayiṣyamāṇe aghayiṣyamāṇayoḥ aghayiṣyamāṇeṣu

Compound aghayiṣyamāṇa -

Adverb -aghayiṣyamāṇam -aghayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria