Declension table of ?aghayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeaghayiṣyamāṇaḥ aghayiṣyamāṇau aghayiṣyamāṇāḥ
Vocativeaghayiṣyamāṇa aghayiṣyamāṇau aghayiṣyamāṇāḥ
Accusativeaghayiṣyamāṇam aghayiṣyamāṇau aghayiṣyamāṇān
Instrumentalaghayiṣyamāṇena aghayiṣyamāṇābhyām aghayiṣyamāṇaiḥ aghayiṣyamāṇebhiḥ
Dativeaghayiṣyamāṇāya aghayiṣyamāṇābhyām aghayiṣyamāṇebhyaḥ
Ablativeaghayiṣyamāṇāt aghayiṣyamāṇābhyām aghayiṣyamāṇebhyaḥ
Genitiveaghayiṣyamāṇasya aghayiṣyamāṇayoḥ aghayiṣyamāṇānām
Locativeaghayiṣyamāṇe aghayiṣyamāṇayoḥ aghayiṣyamāṇeṣu

Compound aghayiṣyamāṇa -

Adverb -aghayiṣyamāṇam -aghayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria