सुबन्तावली ?अघयत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअघयत् अघयन्ती अघयती अघयन्ति
सम्बोधनम्अघयत् अघयन्ती अघयती अघयन्ति
द्वितीयाअघयत् अघयन्ती अघयती अघयन्ति
तृतीयाअघयता अघयद्भ्याम् अघयद्भिः
चतुर्थीअघयते अघयद्भ्याम् अघयद्भ्यः
पञ्चमीअघयतः अघयद्भ्याम् अघयद्भ्यः
षष्ठीअघयतः अघयतोः अघयताम्
सप्तमीअघयति अघयतोः अघयत्सु

अव्यय ॰अघयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria