सुबन्तावली ?अघयमान

Roma

नपुंसकम्एकद्विबहु
प्रथमाअघयमानम् अघयमाने अघयमानानि
सम्बोधनम्अघयमान अघयमाने अघयमानानि
द्वितीयाअघयमानम् अघयमाने अघयमानानि
तृतीयाअघयमानेन अघयमानाभ्याम् अघयमानैः
चतुर्थीअघयमानाय अघयमानाभ्याम् अघयमानेभ्यः
पञ्चमीअघयमानात् अघयमानाभ्याम् अघयमानेभ्यः
षष्ठीअघयमानस्य अघयमानयोः अघयमानानाम्
सप्तमीअघयमाने अघयमानयोः अघयमानेषु

समास अघयमान

अव्यय ॰अघयमानम् ॰अघयमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria