सुबन्तावली ?अघविषा

Roma

स्त्रीएकद्विबहु
प्रथमाअघविषा अघविषे अघविषाः
सम्बोधनम्अघविषे अघविषे अघविषाः
द्वितीयाअघविषाम् अघविषे अघविषाः
तृतीयाअघविषया अघविषाभ्याम् अघविषाभिः
चतुर्थीअघविषायै अघविषाभ्याम् अघविषाभ्यः
पञ्चमीअघविषायाः अघविषाभ्याम् अघविषाभ्यः
षष्ठीअघविषायाः अघविषयोः अघविषाणाम्
सप्तमीअघविषायाम् अघविषयोः अघविषासु

अव्यय ॰अघविषम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria