सुबन्तावली ?अघौघमर्षण

Roma

नपुंसकम्एकद्विबहु
प्रथमाअघौघमर्षणम् अघौघमर्षणे अघौघमर्षणानि
सम्बोधनम्अघौघमर्षण अघौघमर्षणे अघौघमर्षणानि
द्वितीयाअघौघमर्षणम् अघौघमर्षणे अघौघमर्षणानि
तृतीयाअघौघमर्षणेन अघौघमर्षणाभ्याम् अघौघमर्षणैः
चतुर्थीअघौघमर्षणाय अघौघमर्षणाभ्याम् अघौघमर्षणेभ्यः
पञ्चमीअघौघमर्षणात् अघौघमर्षणाभ्याम् अघौघमर्षणेभ्यः
षष्ठीअघौघमर्षणस्य अघौघमर्षणयोः अघौघमर्षणानाम्
सप्तमीअघौघमर्षणे अघौघमर्षणयोः अघौघमर्षणेषु

समास अघौघमर्षण

अव्यय ॰अघौघमर्षणम् ॰अघौघमर्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria