सुबन्तावली ?अघमर्षणा

Roma

स्त्रीएकद्विबहु
प्रथमाअघमर्षणा अघमर्षणे अघमर्षणाः
सम्बोधनम्अघमर्षणे अघमर्षणे अघमर्षणाः
द्वितीयाअघमर्षणाम् अघमर्षणे अघमर्षणाः
तृतीयाअघमर्षणया अघमर्षणाभ्याम् अघमर्षणाभिः
चतुर्थीअघमर्षणायै अघमर्षणाभ्याम् अघमर्षणाभ्यः
पञ्चमीअघमर्षणायाः अघमर्षणाभ्याम् अघमर्षणाभ्यः
षष्ठीअघमर्षणायाः अघमर्षणयोः अघमर्षणानाम्
सप्तमीअघमर्षणायाम् अघमर्षणयोः अघमर्षणासु

अव्यय ॰अघमर्षणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria